1008 SANGABHISHEKAM

TAMIL NEW YEAR’S DAY  VISHU PUNYAKALAM & 1008 SANGABHISHEKAM for SRI VARASIDHI VINAYAGAR Sunday the 14th April 2024  gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnāmupamaśravastamam | jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspata ā naḥ śṛṇvannūtibhiḥ sīda sādanam || Programme: Saturday 13th April 2024 Read More …

SRI RAMA NAVAMI

SRI RAMA NAVAMI Wednesday, the 17th April 2024 Maataa Raamo Mat-Pitaa Raamacandrah | Svaamii Raamo Mat-Sakhaa Raamacandrah || Sarvasvam Me Raamacandro Dayaalu | Na-Anyam Jaane Nai[a-E]va Jaane Na Jaane ||  Rama is my Mother and Rama (Ramachandra) is my Read More …

MAHA SHIVARATRI & SANI PRADOSHAM

  MAHA SHIVARATRI & SANI PRADOSHAM Saturday, the 18th February 2023  & Sunday, the 19th February 2023  girīndrātmajā saṅgṛhītārdhadehaṃ girau saṃsthitaṃ sarvadāpanna geham |parabrahma brahmādibhir-vandyamānaṃ, śivaṃ śaṅkaraṃ śambhu mīśānamīḍe kapālaṃ triśūlaṃ karābhyāṃ dadhānaṃ padāmbhoja namrāya kāmaṃ dadānam |balīvardhamānaṃ surāṇāṃ Read More …

Thiru Vilakku Pooja

THIRU VILAKKU POOJA LALITHA SAHASRANAMA ARCHANA Sunday, the 4th February 2024    śrīmātā śrīmahārājñī śrīmatsiṃhāsaneśvarī ।  cidagnikuṇḍasambhūtā devakāryasamudyatā ॥ Udyadbhānusahasrābhā caturbāhusamanvitā ।  rāgasvarūpapāśāḍhyā krodhākārāṅkuśojjvalā ॥    manorūpekṣukodaṇḍā pañcatanmātrasāyakā ।  nijāruṇaprabhāpūra majjadbrahmāṇḍamaṇḍalā ॥    campakāśokapunnāga saugandhikalasatkacā ।  kuruvindamaṇiśreṇī kanatkoṭīramaṇḍitā ॥  Read More …

New Year Eve and New Year Day

New Year Eve and New Year Day Venkatesho, Vasudeva, Pradhyumno, Amitha Vikrama,Sankarshano Anirudhascha Seshadri Patireva ChaJanardhana, Padmanabho, Venkatachala Vasana,Srushti Kartha, Jagannatho, Madhavo, Bhaktha VathsalaGovindo, Gopathi, Krishna, Kesavo, Garuda Dwaja,Varaho, Vamanaschaiva, Narayana, AdhokshajaSridara, Pundarikaksha, Sarva Deva Sthutho Hari,Sri Narasimho, Maha Simha, Read More …

VAIKUNTA EKADASI

  VAIKUNTA EKADASI Monday 2nd January 2023 “shaanta-kaaram bhujaga-shayanam padma-naabham suresham vishwa-dhaaram gagana-sadrisham megha-varanam shubhaangam. lakshmi-kaantam kamala-nayanam yogi-bhi-dhyaana- agamyam vande vishnum bhava-bhaya-haram sarva-lokaika- naatham” I sing praising the Lord Vishnu Shaanta – He who has the peace;  Kaaram- demeanor and Read More …